WebM Video Length इति निश्चयं कुर्वन्तु

विडियो चयनं कुर्वन्तु अस्माकं साधनं तत्क्षणमेव विडियोदीर्घतां सम्यक् करिष्यति।

FixWebM.Com इति अतीव उपयोगी साधनम् अस्ति । अस्य कार्यं WebM प्रारूपेण विडियोनां दीर्घतां सम्यक् कर्तुं भवति, सुधारः तत्क्षणमेव ब्राउजर् मार्गेण प्रत्यक्षतया क्रियते ।

FixWebM.Com इत्यस्य एकं कार्यं अस्ति यत् मूर्खतापूर्णं प्रतीयते, परन्तु बहुषु सन्दर्भेषु तत् अतीव उपयोगी भवति । WebM विडियो येषां अवधिसमस्याः सन्ति 00:00:00 अस्माकं साधनेन पूर्णतया निःशुल्कं पञ्जीकरणं विना च सम्यक् कर्तुं शक्यन्ते।

यदा वयं getUserMedia, MediaRecorder इत्यादिभिः APIs इत्यनेन उत्पन्नं webm video इत्यस्य उपयोगं कुर्मः तदा WebM videos इत्यस्य समयः समाप्तः भवति, तथा च भवान् प्रगतिपट्टिकां कर्षितुं न शक्नोति । अस्माकं साधनं तत्क्षणमेव विडियोदीर्घतां सम्यक् करोति।

FixWebM.Com विण्डोज, लिनक्स, मैकओएस, क्रोमओएस, एण्ड्रॉयड्, आईओएस इत्येतयोः कृते उपलभ्यते । भवद्भिः किमपि संस्थापनस्य आवश्यकता नास्ति, केवलं FixWebM.Com इति जालपुटं प्राप्य प्रत्यक्षतया जालपुटात् साधनस्य उपयोगं कुर्वन्तु ।

FixWebM.Com इत्येतत् कार्यं प्रत्यक्षतया ब्राउजर् मार्गेण उपयुज्यते, अर्थात् भवद्भिः किमपि डाउनलोड् कर्तुं आवश्यकता न भविष्यति तथा च भवतः विडियो अस्माकं सर्वरं प्रति न प्रेषितः भविष्यति, भवन्तः प्रत्यक्षतया ब्राउजर् मार्गेण तस्य उपयोगं कर्तुं शक्नुवन्ति।

नहि! वयं कदापि किमपि विडियो न संग्रहीमः, विडियो अस्माकं सर्वरं प्रति न प्रेष्यते, विडियो दीर्घतायाः सुधारः प्रत्यक्षतया ब्राउजर् मार्गेण भवति, केवलं भवतः एव विडियो प्रवेशः अस्ति।